A 407-18 Jātakābharaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 407/18
Title: Jātakābharaṇa
Dimensions: 26.7 x 8.7 cm x 175 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5667
Remarks:
Reel No. A 407-18 Inventory No. 26895
Title Jātakābharaṇa
Author Daivajña Ḍhuṃḍhirāja
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 26.7 x 8.7 cm
Folios 175
Lines per Folio 6
Foliation figures in middle right-hand margin of the verso,
Place of Deposit NAK
Accession No. 5/5667
Manuscript Features
Stamp Nepal National Library,
Missing fol. 96, 112,
Miss foliated Twice 109
pāyād vaḥ… ślokavyākhā exp.1+174 incomplete
Excerpts
Beginning
❖ oṃ svasti śrīgaṇeśāya namaḥ || ||
śrīdaṃ sadāhaṃ hṛdayāraviṃde
pādāraviṃdaṃ varadasya vaṃde |
maṃdopi yasya sma(2)raṇena sadyo,
gīrvvāṇa vaṃdyopamatāṃ sameti || 1 ||
udāradhīmaṃdara bhūdhareṇa,
pramathya horāgamasiṃdhurājaṃ |
śrīḍhuṃ(3)ḍhirājaḥ kurute kilāryā,-
m āryā saparyāmavalokti ratnaṃḥ || 2 ||(!)
jñānarāja gurupāda paṃkajaṃ,
mānase khalu viciṃ(4)tyabhaktitaḥ |
jātakābharaṇanāma jātakaṃ,
jātakajña sūkhadaṃ vidhīyate || 3 ||(fol. 1v1–4)
End
tataḥ ṣuraṃ(!) vivāhaprakaraṇaṃ ratnamālāyāṃ || ||
(2)mṛtir vidhanatā dhanaṃ sahaja saṃkṣaya iti || ||
godāvarītīra virājamānaṃ,
pārthāvidhānaṃ puṭabhedanaṃ yat |
sa(3)ṇgolavidyāmalakīrttibhājāṃ,
matpūrvajātāṃ vasati sthalaṃ tat || 31 ||
tatratya daivajña nṛsiṃha sūnu,r
gajāna(4)nārādhanatābhimānaḥ |
śrīduḍhirājo racayāṃ babhūve,(!)s
horāgamānukramatādareṇa || 32 || || || (fol. 175r1–4)
Colophon
(5)iti śrīdaivajñaduḍhirājaviracite jātakābharaṇe strījātakādhyāyaḥ samāptaḥ || || || || śubhaṃ || (fol. 175r5)
Microfilm Details
Reel No. A 407/18
Date of Filming 25-07-1972
Exposures 174
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 19-05-2005
Bibliography