A 407-18 Jātakābharaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 407/18
Title: Jātakābharaṇa
Dimensions: 26.7 x 8.7 cm x 175 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5667
Remarks:


Reel No. A 407-18 Inventory No. 26895

Title Jātakābharaṇa

Author Daivajña Ḍhuṃḍhirāja

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 26.7 x 8.7 cm

Folios 175

Lines per Folio 6

Foliation figures in middle right-hand margin of the verso,

Place of Deposit NAK

Accession No. 5/5667

Manuscript Features

Stamp Nepal National Library,

Missing fol. 96, 112,

Miss foliated Twice 109

pāyād vaḥ… ślokavyākhā exp.1+174 incomplete

Excerpts

Beginning

❖ oṃ svasti śrīgaṇeśāya namaḥ || || 

śrīdaṃ sadāhaṃ hṛdayāraviṃde

pādāraviṃdaṃ varadasya vaṃde |

maṃdopi yasya sma(2)raṇena sadyo,

gīrvvāṇa vaṃdyopamatāṃ sameti || 1 ||

udāradhīmaṃdara bhūdhareṇa,

pramathya horāgamasiṃdhurājaṃ |

śrīḍhuṃ(3)ḍhirājaḥ kurute kilāryā,-

m āryā saparyāmavalokti ratnaṃḥ || 2 ||(!)

jñānarāja gurupāda paṃkajaṃ,

mānase khalu viciṃ(4)tyabhaktitaḥ |

jātakābharaṇanāma jātakaṃ,

jātakajña sūkhadaṃ vidhīyate || 3 ||(fol. 1v1–4)

End

tataḥ ṣuraṃ(!) vivāhaprakaraṇaṃ ratnamālāyāṃ || || 

(2)mṛtir vidhanatā dhanaṃ sahaja saṃkṣaya iti || || 

godāvarītīra virājamānaṃ,

pārthāvidhānaṃ puṭabhedanaṃ yat |

sa(3)ṇgolavidyāmalakīrttibhājāṃ,

matpūrvajātāṃ vasati sthalaṃ tat || 31 ||

tatratya daivajña nṛsiṃha sūnu,r

gajāna(4)nārādhanatābhimānaḥ | 

śrīduḍhirājo racayāṃ babhūve,(!)s

horāgamānukramatādareṇa || 32 || || || (fol. 175r1–4)

Colophon

(5)iti śrīdaivajñaduḍhirājaviracite jātakābharaṇe strījātakādhyāyaḥ samāptaḥ || || || || śubhaṃ || (fol. 175r5)

Microfilm Details

Reel No. A 407/18

Date of Filming 25-07-1972

Exposures 174

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 19-05-2005

Bibliography